Original

वैशंपायन उवाच ।ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान् ।गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च ॥ १ ॥

Segmented

वैशम्पायन उवाच ततस् तान् परिविश्वस्तान् वसतस् तत्र पाण्डवान् गतेषु तेषु रक्षःसु भीमसेन-आत्मजे ऽपि च

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
परिविश्वस्तान् परिविश्वस् pos=va,g=m,c=2,n=p,f=part
वसतस् वस् pos=va,g=m,c=2,n=p,f=part
तत्र तत्र pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
गतेषु गम् pos=va,g=n,c=7,n=p,f=part
तेषु तद् pos=n,g=n,c=7,n=p
रक्षःसु रक्षस् pos=n,g=n,c=7,n=p
भीमसेन भीमसेन pos=n,comp=y
आत्मजे आत्मज pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
pos=i