Original

तत्र कृष्णां यमौ चैव समीपस्थानरिंदमः ।पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे ॥ ९ ॥

Segmented

तत्र कृष्णाम् यमौ च एव समीप-स्थान् अरिंदमः पप्रच्छ भ्रातरम् भीमम् भीम-कर्माणम् आहवे

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
यमौ यम pos=n,g=m,c=2,n=d
pos=i
एव एव pos=i
समीप समीप pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s