Original

एवमुक्त्वा ततो राजा वीक्षां चक्रे समन्ततः ।अपश्यमानो भीमं च धर्मराजो युधिष्ठिरः ॥ ८ ॥

Segmented

एवम् उक्त्वा ततो राजा वीक्षांचक्रे समन्ततः अपश्यमानो भीमम् च धर्मराजो युधिष्ठिरः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
वीक्षांचक्रे वीक्ष् pos=v,p=3,n=s,l=lit
समन्ततः समन्ततः pos=i
अपश्यमानो अपश्यमान pos=a,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
pos=i
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s