Original

सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः ।तमोवृतमभूत्सर्वं न प्रज्ञायत किंचन ॥ ५ ॥

Segmented

दिशः च आसन् खर-वाचः मृग-द्विजाः तमः वृतम् अभूत् सर्वम् न प्रज्ञायत किंचन

Analysis

Word Lemma Parse
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
खर खर pos=n,comp=y
वाचः वाच् pos=n,g=m,c=1,n=p
मृग मृग pos=n,comp=y
द्विजाः द्विज pos=n,g=m,c=1,n=p
तमः तमस् pos=n,g=n,c=1,n=s
वृतम् वृ pos=va,g=n,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
प्रज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s