Original

निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते ।चचाल पृथिवी चापि पांसुवर्षं पपात च ॥ ४ ॥

Segmented

निर्घातः च अभवत् भीमो भीमे विक्रमम् आस्थिते चचाल पृथिवी च अपि पांसु-वर्षम् पपात च

Analysis

Word Lemma Parse
निर्घातः निर्घात pos=n,g=m,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
भीमो भीम pos=a,g=m,c=1,n=s
भीमे भीम pos=n,g=m,c=7,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
आस्थिते आस्था pos=va,g=m,c=7,n=s,f=part
चचाल चल् pos=v,p=3,n=s,l=lit
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
पांसु पांसु pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
pos=i