Original

ते दृष्ट्वा धर्मराजानं देवर्षिं चापि लोमशम् ।नकुलं सहदेवं च तथान्यान्ब्राह्मणर्षभान् ।विनयेनानताः सर्वे प्रणिपेतुश्च भारत ॥ ३० ॥

Segmented

ते दृष्ट्वा धर्मराजानम् देवर्षिम् च अपि लोमशम् नकुलम् सहदेवम् च तथा अन्यान् ब्राह्मण-ऋषभान् विनयेन आनताः सर्वे प्रणिपेतुः च भारत

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
धर्मराजानम् धर्मराजन् pos=n,g=m,c=2,n=s
देवर्षिम् देवर्षि pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
लोमशम् लोमश pos=n,g=m,c=2,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
तथा तथा pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
विनयेन विनय pos=n,g=m,c=3,n=s
आनताः आनम् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रणिपेतुः प्रणिपत् pos=v,p=3,n=p,l=lit
pos=i
भारत भारत pos=a,g=m,c=8,n=s