Original

पपात महती चोल्का सनिर्घाता महाप्रभा ।निष्प्रभश्चाभवत्सूर्यश्छन्नरश्मिस्तमोवृतः ॥ ३ ॥

Segmented

पपात महती च उल्का स निर्घाता महा-प्रभा निष्प्रभः च अभवत् सूर्यः छन्न-रश्मिः तमः-वृतः

Analysis

Word Lemma Parse
पपात पत् pos=v,p=3,n=s,l=lit
महती महत् pos=a,g=f,c=1,n=s
pos=i
उल्का उल्का pos=n,g=f,c=1,n=s
pos=i
निर्घाता निर्घात pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
प्रभा प्रभा pos=n,g=f,c=1,n=s
निष्प्रभः निष्प्रभ pos=a,g=m,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
सूर्यः सूर्य pos=n,g=m,c=1,n=s
छन्न छद् pos=va,comp=y,f=part
रश्मिः रश्मि pos=n,g=m,c=1,n=s
तमः तमस् pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part