Original

एतस्मिन्नेव काले तु प्रगृहीतशिलायुधाः ।प्रादुरासन्महाकायास्तस्योद्यानस्य रक्षिणः ॥ २९ ॥

Segmented

एतस्मिन्न् एव काले तु प्रगृहीत-शिला-आयुधाः प्रादुरासन् महा-कायाः तस्य उद्यानस्य रक्षिणः

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
शिला शिला pos=n,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
उद्यानस्य उद्यान pos=n,g=n,c=6,n=s
रक्षिणः रक्षिन् pos=a,g=m,c=1,n=p