Original

अनुशास्य च कौन्तेयं पद्मानि प्रतिगृह्य च ।तस्यामेव नलिन्यां ते विजह्रुरमरोपमाः ॥ २८ ॥

Segmented

अनुशास्य च कौन्तेयम् पद्मानि प्रतिगृह्य च तस्याम् एव नलिन्याम् ते विजह्रुः अमर-उपमाः

Analysis

Word Lemma Parse
अनुशास्य अनुशास् pos=vi
pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
पद्मानि पद्म pos=n,g=n,c=2,n=p
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
एव एव pos=i
नलिन्याम् नलिनी pos=n,g=f,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
विजह्रुः विहृ pos=v,p=3,n=p,l=lit
अमर अमर pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p