Original

उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम् ।प्रजासंक्षेपसमये दण्डहस्तमिवान्तकम् ॥ २५ ॥

Segmented

उद्यम्य च गदाम् दोर्भ्याम् नदी-तीरे व्यवस्थितम् प्रजा-संक्षेप-समये दण्ड-हस्तम् इव अन्तकम्

Analysis

Word Lemma Parse
उद्यम्य उद्यम् pos=vi
pos=i
गदाम् गदा pos=n,g=f,c=2,n=s
दोर्भ्याम् दोस् pos=n,g=,c=5,n=p
नदी नदी pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part
प्रजा प्रजा pos=n,comp=y
संक्षेप संक्षेप pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
दण्ड दण्ड pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s