Original

ते गत्वा सहिताः सर्वे ददृशुस्तत्र कानने ।प्रफुल्लपङ्कजवतीं नलिनीं सुमनोहराम् ॥ २३ ॥

Segmented

ते गत्वा सहिताः सर्वे ददृशुस् तत्र कानने प्रफुल्ल-पङ्कजवत् नलिनीम् सु मनोहराम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गत्वा गम् pos=vi
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ददृशुस् दृश् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
कानने कानन pos=n,g=n,c=7,n=s
प्रफुल्ल प्रफुल्ल pos=a,comp=y
पङ्कजवत् पङ्कजवत् pos=a,g=f,c=2,n=s
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
सु सु pos=i
मनोहराम् मनोहर pos=a,g=f,c=2,n=s