Original

आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः ।लोमशेनैव सहिताः प्रययुः प्रीतमानसाः ॥ २२ ॥

Segmented

आदाय पाण्डवांः च एव तांः च विप्रान् अनेकशः लोमशेन एव सहिताः प्रययुः प्रीत-मानसाः

Analysis

Word Lemma Parse
आदाय आदा pos=vi
पाण्डवांः पाण्डव pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
तांः तद् pos=n,g=m,c=2,n=p
pos=i
विप्रान् विप्र pos=n,g=m,c=2,n=p
अनेकशः अनेकशस् pos=i
लोमशेन लोमश pos=n,g=m,c=3,n=s
एव एव pos=i
सहिताः सहित pos=a,g=m,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
प्रीत प्री pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p