Original

तथेत्युक्त्वा तु ते सर्वे हैडिम्बप्रमुखास्तदा ।उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ ॥ २१ ॥

Segmented

तथा इति उक्त्वा तु ते सर्वे हैडिम्ब-प्रमुखाः तदा उद्देश-ज्ञाः कुबेरस्य नलिन्या भरत-ऋषभ

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हैडिम्ब हैडिम्ब pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
तदा तदा pos=i
उद्देश उद्देश pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
कुबेरस्य कुबेर pos=n,g=m,c=6,n=s
नलिन्या नलिनी pos=n,g=f,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s