Original

तमन्वियाम भवतां प्रभावाद्रजनीचराः ।पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम् ॥ २० ॥

Segmented

तम् अन्वियाम भवताम् प्रभावाद् रजनीचराः पुरा स न अपराध्नोति सिद्धानाम् ब्रह्म-वादिनाम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अन्वियाम अन्वि pos=v,p=1,n=p,l=vidhilin
भवताम् भवत् pos=a,g=m,c=6,n=p
प्रभावाद् प्रभाव pos=n,g=m,c=5,n=s
रजनीचराः रजनीचर pos=n,g=m,c=1,n=p
पुरा पुरा pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
अपराध्नोति अपराध् pos=v,p=3,n=s,l=lat
सिद्धानाम् सिद्ध pos=n,g=m,c=6,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनाम् वादिन् pos=a,g=m,c=6,n=p