Original

तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने ।उत्पतेदपि चाकाशं निपतेच्च यथेच्छकम् ॥ १९ ॥

Segmented

तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने उत्पतेद् अपि च आकाशम् निपतेत् च यथेच्छकम्

Analysis

Word Lemma Parse
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
वैनतेयस्य वैनतेय pos=n,g=m,c=6,n=s
सदृशो सदृश pos=a,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
लङ्घने लङ्घन pos=n,g=n,c=7,n=s
उत्पतेद् उत्पत् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
निपतेत् निपत् pos=v,p=3,n=s,l=vidhilin
pos=i
यथेच्छकम् यथेच्छक pos=a,g=m,c=2,n=s