Original

व्यक्तं दूरमितो भीमः प्रविष्ट इति मे मतिः ।चिरं च तस्य कालोऽयं स च वायुसमो जवे ॥ १८ ॥

Segmented

व्यक्तम् दूरम् इतो भीमः प्रविष्ट इति मे मतिः चिरम् च तस्य कालो ऽयम् स च वायु-समः जवे

Analysis

Word Lemma Parse
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
दूरम् दूर pos=a,g=n,c=2,n=s
इतो इतस् pos=i
भीमः भीम pos=n,g=m,c=1,n=s
प्रविष्ट प्रविश् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
चिरम् चिरम् pos=i
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
वायु वायु pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
जवे जव pos=n,g=m,c=7,n=s