Original

वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान् ।त्वमप्यमरसंकाश वह कृष्णां घटोत्कच ॥ १७ ॥

Segmented

वहन्तु राक्षसा विप्रान् यथा श्रान्तान् यथा कृशान् त्वम् अपि अमर-संकाशैः वह कृष्णाम् घटोत्कच

Analysis

Word Lemma Parse
वहन्तु वह् pos=v,p=3,n=p,l=lot
राक्षसा राक्षस pos=n,g=m,c=1,n=p
विप्रान् विप्र pos=n,g=m,c=2,n=p
यथा यथा pos=i
श्रान्तान् श्रम् pos=va,g=m,c=2,n=p,f=part
यथा यथा pos=i
कृशान् कृश pos=a,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
अमर अमर pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=8,n=s
वह वह् pos=v,p=2,n=s,l=lot
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
घटोत्कच घटोत्कच pos=n,g=m,c=8,n=s