Original

उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत् ।गच्छाम सहितास्तूर्णं येन यातो वृकोदरः ॥ १६ ॥

Segmented

उक्तवान् तु एवम् तया राजा यमौ इदम् अथ अब्रवीत् गच्छाम सहितास् तूर्णम् येन यातो वृकोदरः

Analysis

Word Lemma Parse
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
एवम् एवम् pos=i
तया तद् pos=n,g=f,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
यमौ यम pos=n,g=m,c=2,n=d
इदम् इदम् pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
गच्छाम गम् pos=v,p=1,n=p,l=lot
सहितास् सहित pos=a,g=m,c=1,n=p
तूर्णम् तूर्णम् pos=i
येन यद् pos=n,g=m,c=3,n=s
यातो या pos=va,g=m,c=1,n=s,f=part
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s