Original

स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः ।प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः ॥ १५ ॥

Segmented

स तु नूनम् महा-बाहुः प्रिय-अर्थम् मम पाण्डवः प्राच्-उदीचीम् दिशम् राजंस् तानि आहरितुम् इतो गतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
नूनम् नूनम् pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
प्राच् प्राञ्च् pos=a,comp=y
उदीचीम् उदञ्च् pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तानि तद् pos=n,g=n,c=2,n=p
आहरितुम् आहृ pos=vi
इतो इतस् pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part