Original

अपि चोक्तो मया वीरो यदि पश्येद्बहून्यपि ।तानि सर्वाण्युपादाय शीघ्रमागम्यतामिति ॥ १४ ॥

Segmented

अपि च उक्तवान् मया वीरो यदि पश्येद् बहूनि अपि तानि सर्वाणि उपादाय शीघ्रम् आगम्यताम् इति

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
वीरो वीर pos=n,g=m,c=1,n=s
यदि यदि pos=i
पश्येद् पश् pos=v,p=3,n=s,l=vidhilin
बहूनि बहु pos=a,g=n,c=2,n=p
अपि अपि pos=i
तानि तद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
उपादाय उपादा pos=vi
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
आगम्यताम् आगम् pos=v,p=3,n=s,l=lot
इति इति pos=i