Original

तं तथा वादिनं कृष्णा प्रत्युवाच मनस्विनी ।प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी ॥ १२ ॥

Segmented

तम् तथा वादिनम् कृष्णा प्रत्युवाच मनस्विनी प्रिया प्रियम् चिकीर्षन्ती महिषी चारु-हासिनी

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
वादिनम् वादिन् pos=a,g=m,c=2,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s
प्रिया प्रिय pos=a,g=f,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
चिकीर्षन्ती चिकीर्ष् pos=va,g=f,c=1,n=s,f=part
महिषी महिषी pos=n,g=f,c=1,n=s
चारु चारु pos=a,comp=y
हासिनी हासिन् pos=a,g=f,c=1,n=s