Original

कच्चिन्न भीमः पाञ्चालि किंचित्कृत्यं चिकीर्षति ।कृतवानपि वा वीरः साहसं साहसप्रियः ॥ १० ॥

Segmented

किंचिद् न भीमः पाञ्चालि किंचित् कृत्यम् चिकीर्षति कृतवान् अपि वा वीरः साहसम् साहस-प्रियः

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
भीमः भीम pos=n,g=m,c=1,n=s
पाञ्चालि पाञ्चाली pos=n,g=f,c=8,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
चिकीर्षति चिकीर्ष् pos=v,p=3,n=s,l=lat
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
वा वा pos=i
वीरः वीर pos=n,g=m,c=1,n=s
साहसम् साहस pos=n,g=n,c=2,n=s
साहस साहस pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s