Original

वैशंपायन उवाच ।ततस्तानि महार्हाणि दिव्यानि भरतर्षभ ।बहूनि बहुरूपाणि विरजांसि समाददे ॥ १ ॥

Segmented

वैशम्पायन उवाच ततस् तानि महार्हाणि दिव्यानि भरत-ऋषभ बहूनि बहु-रूपाणि विरजांसि समाददे

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तानि तद् pos=n,g=n,c=2,n=p
महार्हाणि महार्ह pos=a,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
बहूनि बहु pos=a,g=n,c=2,n=p
बहु बहु pos=a,comp=y
रूपाणि रूप pos=n,g=n,c=2,n=p
विरजांसि विरजस् pos=a,g=n,c=2,n=p
समाददे समादा pos=v,p=3,n=s,l=lit