Original

न हि याचन्ति राजान एष धर्मः सनातनः ।न चाहं हातुमिच्छामि क्षात्रधर्मं कथंचन ॥ ९ ॥

Segmented

न हि याचन्ति राजान एष धर्मः सनातनः न च अहम् हातुम् इच्छामि क्षात्र-धर्मम् कथंचन

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
याचन्ति याच् pos=v,p=3,n=p,l=lat
राजान राजन् pos=n,g=m,c=1,n=p
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
हातुम् हा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
क्षात्र क्षात्र pos=a,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
कथंचन कथंचन pos=i