Original

भीम उवाच ।राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके ।दृष्ट्वापि च महाराजं नाहं याचितुमुत्सहे ॥ ८ ॥

Segmented

भीम उवाच राक्षसास् तम् न पश्यामि धनेश्वरम् इह अन्तिके दृष्ट्वा अपि च महा-राजम् न अहम् याचितुम् उत्सहे

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राक्षसास् राक्षस pos=n,g=m,c=8,n=p
तम् तद् pos=n,g=m,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
धनेश्वरम् धनेश्वर pos=n,g=m,c=2,n=s
इह इह pos=i
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
अपि अपि pos=i
pos=i
महा महत् pos=a,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
याचितुम् याच् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat