Original

तमनादृत्य पद्मानि जिहीर्षसि बलादितः ।धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् ॥ ७ ॥

Segmented

तम् अनादृत्य पद्मानि जिहीर्षसि बलाद् इतः धर्मराजस्य च आत्मानम् ब्रवीषि भ्रातरम् कथम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अनादृत्य अनादृत्य pos=i
पद्मानि पद्म pos=n,g=n,c=2,n=p
जिहीर्षसि जिहीर्ष् pos=v,p=2,n=s,l=lat
बलाद् बल pos=n,g=n,c=5,n=s
इतः इतस् pos=i
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
कथम् कथम् pos=i