Original

अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम् ।विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येदसंशयम् ॥ ६ ॥

Segmented

अन्यायेन इह यः कश्चिद् अवमन्य धनेश्वरम् विहर्तुम् इच्छेद् दुर्वृत्तः स विनश्येद् असंशयम्

Analysis

Word Lemma Parse
अन्यायेन अन्याय pos=n,g=m,c=3,n=s
इह इह pos=i
यः यद् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अवमन्य अवमन् pos=vi
धनेश्वरम् धनेश्वर pos=n,g=m,c=2,n=s
विहर्तुम् विहृ pos=vi
इच्छेद् इष् pos=v,p=3,n=s,l=vidhilin
दुर्वृत्तः दुर्वृत्त pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विनश्येद् विनश् pos=v,p=3,n=s,l=vidhilin
असंशयम् असंशय pos=n,g=m,c=2,n=s