Original

देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर ।आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च ।गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव ॥ ५ ॥

Segmented

देवर्षयस् तथा यक्षा देवाः च अत्र वृकोदर आमन्त्र्य यक्ष-प्रवरम् पिबन्ति विहरन्ति च गन्धर्व-अप्सरसः च एव विहरन्ति अत्र पाण्डव

Analysis

Word Lemma Parse
देवर्षयस् देवर्षि pos=n,g=m,c=1,n=p
तथा तथा pos=i
यक्षा यक्ष pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
वृकोदर वृकोदर pos=n,g=m,c=8,n=s
आमन्त्र्य आमन्त्रय् pos=vi
यक्ष यक्ष pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
पिबन्ति पा pos=v,p=3,n=p,l=lat
विहरन्ति विहृ pos=v,p=3,n=p,l=lat
pos=i
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
विहरन्ति विहृ pos=v,p=3,n=p,l=lat
अत्र अत्र pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s