Original

राक्षसा ऊचुः ।आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ ।नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा ॥ ४ ॥

Segmented

राक्षसा ऊचुः आक्रीडो ऽयम् कुबेरस्य दयितः पुरुष-ऋषभ न इह शक्यम् मनुष्येण विहर्तुम् मर्त्य-धर्मिना

Analysis

Word Lemma Parse
राक्षसा राक्षस pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
आक्रीडो आक्रीड pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
कुबेरस्य कुबेर pos=n,g=m,c=6,n=s
दयितः दयित pos=a,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
pos=i
इह इह pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
मनुष्येण मनुष्य pos=n,g=m,c=3,n=s
विहर्तुम् विहृ pos=vi
मर्त्य मर्त्य pos=n,comp=y
धर्मिना धर्मिन् pos=a,g=m,c=3,n=s