Original

तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम् ।पुष्पाहारमिह प्राप्तं निबोधत निशाचराः ॥ ३ ॥

Segmented

तस्या माम् अनवद्याङ्ग्या धर्म-पत्न्याः प्रिये स्थितम् पुष्प-आहारम् इह प्राप्तम् निबोधत निशाचराः

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
माम् मद् pos=n,g=,c=2,n=s
अनवद्याङ्ग्या अनवद्याङ्ग pos=a,g=f,c=6,n=s
धर्म धर्म pos=n,comp=y
पत्न्याः पत्नी pos=n,g=f,c=6,n=s
प्रिये प्रिय pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
पुष्प पुष्प pos=n,comp=y
आहारम् आहार pos=n,g=m,c=2,n=s
इह इह pos=i
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
निबोधत निबुध् pos=v,p=2,n=p,l=lot
निशाचराः निशाचर pos=n,g=m,c=8,n=p