Original

ततस्तु ते क्रोधवशाः समेत्य धनेश्वरं भीमबलप्रणुन्नाः ।भीमस्य वीर्यं च बलं च संख्ये यथावदाचख्युरतीव दीनाः ॥ २३ ॥

Segmented

ततस् तु ते क्रोध-वशाः समेत्य धनेश्वरम् भीम-बल-प्रणुन्नाः भीमस्य वीर्यम् च बलम् च संख्ये यथावद् आचख्युः अतीव दीनाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
क्रोध क्रोध pos=n,comp=y
वशाः वश pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
धनेश्वरम् धनेश्वर pos=n,g=m,c=2,n=s
भीम भीम pos=n,comp=y
बल बल pos=n,comp=y
प्रणुन्नाः प्रणुद् pos=va,g=m,c=1,n=p,f=part
भीमस्य भीम pos=n,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
pos=i
बलम् बल pos=n,g=n,c=2,n=s
pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
यथावद् यथावत् pos=i
आचख्युः आख्या pos=v,p=3,n=p,l=lit
अतीव अतीव pos=i
दीनाः दीन pos=a,g=m,c=1,n=p