Original

ततः स पीत्वामृतकल्पमम्भो भूयो बभूवोत्तमवीर्यतेजाः ।उत्पाट्य जग्राह ततोऽम्बुजानि सौगन्धिकान्युत्तमगन्धवन्ति ॥ २२ ॥

Segmented

ततः स पीत्वा अमृत-कल्पम् अम्भो भूयो बभूव उत्तम-वीर्य-तेजाः उत्पाट्य जग्राह ततो ऽम्बुजानि सौगन्धिकानि उत्तम-गन्धवन्ति

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पीत्वा पा pos=vi
अमृत अमृत pos=n,comp=y
कल्पम् कल्प pos=n,g=n,c=2,n=s
अम्भो अम्भस् pos=n,g=n,c=2,n=s
भूयो भूयस् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
उत्तम उत्तम pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
उत्पाट्य उत्पाटय् pos=vi
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽम्बुजानि अम्बुज pos=n,g=n,c=2,n=p
सौगन्धिकानि सौगन्धिक pos=n,g=n,c=2,n=p
उत्तम उत्तम pos=a,comp=y
गन्धवन्ति गन्धवत् pos=a,g=n,c=2,n=p