Original

स शक्रवद्दानवदैत्यसंघान्विक्रम्य जित्वा च रणेऽरिसंघान् ।विगाह्य तां पुष्करिणीं जितारिः कामाय जग्राह ततोऽम्बुजानि ॥ २१ ॥

Segmented

स शक्र-वत् दानव-दैत्य-सङ्घान् विक्रम्य जित्वा च रणे अरि-सङ्घान् विगाह्य ताम् पुष्करिणीम् जित-अरिः कामाय जग्राह ततो ऽम्बुजानि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
वत् वत् pos=i
दानव दानव pos=n,comp=y
दैत्य दैत्य pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
विक्रम्य विक्रम् pos=vi
जित्वा जि pos=vi
pos=i
रणे रण pos=n,g=m,c=7,n=s
अरि अरि pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
विगाह्य विगाह् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
पुष्करिणीम् पुष्करिणी pos=n,g=f,c=2,n=s
जित जि pos=va,comp=y,f=part
अरिः अरि pos=n,g=m,c=1,n=s
कामाय काम pos=n,g=m,c=4,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽम्बुजानि अम्बुज pos=n,g=n,c=2,n=p