Original

विदीर्यमाणास्तत एव तूर्णमाकाशमास्थाय विमूढसंज्ञाः ।कैलासशृङ्गाण्यभिदुद्रुवुस्ते भीमार्दिताः क्रोधवशाः प्रभग्नाः ॥ २० ॥

Segmented

विदीर्यमाणास् तत एव तूर्णम् आकाशम् आस्थाय विमूढ-संज्ञाः कैलास-शृङ्गाणि अभिदुद्रुवुः ते भीम-अर्दिताः क्रोध-वशाः प्रभग्नाः

Analysis

Word Lemma Parse
विदीर्यमाणास् विदृ pos=va,g=m,c=1,n=p,f=part
तत ततस् pos=i
एव एव pos=i
तूर्णम् तूर्णम् pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
विमूढ विमुह् pos=va,comp=y,f=part
संज्ञाः संज्ञा pos=n,g=m,c=1,n=p
कैलास कैलास pos=n,comp=y
शृङ्गाणि शृङ्ग pos=n,g=n,c=2,n=p
अभिदुद्रुवुः अभिद्रु pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
भीम भीम pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
क्रोध क्रोध pos=n,comp=y
वशाः वश pos=n,g=m,c=1,n=p
प्रभग्नाः प्रभञ्ज् pos=va,g=m,c=1,n=p,f=part