Original

ते तस्य वीर्यं च बलं च दृष्ट्वा विद्याबलं बाहुबलं तथैव ।अशक्नुवन्तः सहिताः समन्ताद्धतप्रवीराः सहसा निवृत्ताः ॥ १९ ॥

Segmented

ते तस्य वीर्यम् च बलम् च दृष्ट्वा विद्या-बलम् बाहु-बलम् तथा एव अशक्नुवन्तः सहिताः समन्तात् हत-प्रवीराः सहसा निवृत्ताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
pos=i
बलम् बल pos=n,g=n,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
विद्या विद्या pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
अशक्नुवन्तः अशक्नुवत् pos=a,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
समन्तात् समन्तात् pos=i
हत हन् pos=va,comp=y,f=part
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
निवृत्ताः निवृत् pos=va,g=m,c=1,n=p,f=part