Original

वातेन कुन्त्यां बलवान्स जातः शूरस्तरस्वी द्विषतां निहन्ता ।सत्ये च धर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः ॥ १७ ॥

Segmented

वातेन कुन्त्याम् बलवान् स जातः शूरस् तरस्वी द्विषताम् निहन्ता सत्ये च धर्मे च रतः सदा एव पराक्रमे शत्रुभिः अप्रधृष्यः

Analysis

Word Lemma Parse
वातेन वात pos=n,g=m,c=3,n=s
कुन्त्याम् कुन्ती pos=n,g=f,c=7,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
शूरस् शूर pos=n,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
निहन्ता निहन्तृ pos=n,g=m,c=1,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
रतः रम् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
एव एव pos=i
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
अप्रधृष्यः अप्रधृष्य pos=a,g=m,c=1,n=s