Original

ते तं तदा तोमरपट्टिशाद्यैर्व्याविध्य शस्त्रैः सहसाभिपेतुः ।जिघांसवः क्रोधवशाः सुभीमा भीमं समन्तात्परिवव्रुरुग्राः ॥ १६ ॥

Segmented

ते तम् तदा तोमर-पट्टिश-आद्यैः व्याविध्य शस्त्रैः सहसा अभिपेतुः जिघांसवः क्रोध-वशाः सु भीमाः भीमम् समन्तात् परिवव्रुः उग्राः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
तदा तदा pos=i
तोमर तोमर pos=n,comp=y
पट्टिश पट्टिश pos=n,comp=y
आद्यैः आद्य pos=a,g=n,c=3,n=p
व्याविध्य व्याव्यध् pos=vi
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p
क्रोध क्रोध pos=n,comp=y
वशाः वश pos=n,g=m,c=1,n=p
सु सु pos=i
भीमाः भीम pos=a,g=m,c=1,n=p
भीमम् भीम pos=n,g=m,c=2,n=s
समन्तात् समन्तात् pos=i
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
उग्राः उग्र pos=a,g=m,c=1,n=p