Original

ततः स गुर्वीं यमदण्डकल्पां महागदां काञ्चनपट्टनद्धाम् ।प्रगृह्य तानभ्यपतत्तरस्वी ततोऽब्रवीत्तिष्ठत तिष्ठतेति ॥ १५ ॥

Segmented

ततः स यम-दण्ड-कल्पाम् महा-गदाम् काञ्चन-पट्ट-नद्धाम् प्रगृह्य तान् अभ्यपतत् तरस्वी ततो ऽब्रवीत् तिष्ठत तिष्ठत इति

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
कल्पाम् कल्प pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
गदाम् गदा pos=n,g=f,c=2,n=s
काञ्चन काञ्चन pos=a,comp=y
पट्ट पट्ट pos=n,comp=y
नद्धाम् नह् pos=va,g=f,c=2,n=s,f=part
प्रगृह्य प्रग्रह् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तिष्ठत स्था pos=v,p=2,n=p,l=lot
तिष्ठत स्था pos=v,p=2,n=p,l=lot
इति इति pos=i