Original

गृह्णीत बध्नीत निकृन्ततेमं पचाम खादाम च भीमसेनम् ।क्रुद्धा ब्रुवन्तोऽनुययुर्द्रुतं ते शस्त्राणि चोद्यम्य विवृत्तनेत्राः ॥ १४ ॥

Segmented

गृह्णीत बध्नीत निकृन्तत इमम् पचाम खादाम च भीमसेनम् क्रुद्धा ब्रुवन्तो ऽनुययुः द्रुतम् ते शस्त्राणि च उद्यत्य विवृत्त-नेत्राः

Analysis

Word Lemma Parse
गृह्णीत ग्रह् pos=v,p=2,n=p,l=lot
बध्नीत बन्ध् pos=v,p=2,n=p,l=lot
निकृन्तत निकृत् pos=v,p=2,n=p,l=lot
इमम् इदम् pos=n,g=m,c=2,n=s
पचाम पच् pos=v,p=1,n=p,l=lot
खादाम खाद् pos=v,p=1,n=p,l=lot
pos=i
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
ब्रुवन्तो ब्रू pos=va,g=m,c=1,n=p,f=part
ऽनुययुः अनुया pos=v,p=3,n=p,l=lit
द्रुतम् द्रु pos=va,g=n,c=2,n=s,f=part
ते तद् pos=n,g=m,c=1,n=p
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
pos=i
उद्यत्य उद्यम् pos=vi
विवृत्त विवृत् pos=va,comp=y,f=part
नेत्राः नेत्र pos=n,g=m,c=1,n=p