Original

कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः ।व्यगाहत महातेजास्ते तं सर्वे न्यवारयन् ॥ १३ ॥

Segmented

कदर्थीकृत्य तु स तान् राक्षसान् भीम-विक्रमः व्यगाहत महा-तेजाः ते तम् सर्वे न्यवारयन्

Analysis

Word Lemma Parse
कदर्थीकृत्य कदर्थीकृ pos=vi
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
भीम भीम pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
व्यगाहत विगाह् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
न्यवारयन् निवारय् pos=v,p=3,n=p,l=lan