Original

वैशंपायन उवाच ।इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत ।ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान् ।मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः ॥ १२ ॥

Segmented

वैशम्पायन उवाच इति उक्त्वा राक्षसान् सर्वान् भीमसेनो व्यगाहत ततः स राक्षसैः वाचा प्रतिषिद्धः प्रतापवान् मा मा एवम् इति स क्रोधैः भर्त्सयद्भिः समन्ततः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
व्यगाहत विगाह् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
वाचा वाच् pos=n,g=f,c=3,n=s
प्रतिषिद्धः प्रतिषिध् pos=va,g=m,c=1,n=s,f=part
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
मा मा pos=i
मा मा pos=i
एवम् एवम् pos=i
इति इति pos=i
pos=i
क्रोधैः क्रोध pos=n,g=m,c=3,n=p
भर्त्सयद्भिः भर्त्सय् pos=va,g=m,c=3,n=p,f=part
समन्ततः समन्ततः pos=i