Original

तुल्या हि सर्वभूतानामियं वैश्रवणस्य च ।एवंगतेषु द्रव्येषु कः कं याचितुमर्हति ॥ ११ ॥

Segmented

तुल्या हि सर्व-भूतानाम् इयम् वैश्रवणस्य च एवंगतेषु द्रव्येषु कः कम् याचितुम् अर्हति

Analysis

Word Lemma Parse
तुल्या तुल्य pos=a,g=f,c=1,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
इयम् इदम् pos=n,g=f,c=1,n=s
वैश्रवणस्य वैश्रवण pos=n,g=m,c=6,n=s
pos=i
एवंगतेषु एवंगत pos=a,g=n,c=7,n=p
द्रव्येषु द्रव्य pos=n,g=n,c=7,n=p
कः pos=n,g=m,c=1,n=s
कम् pos=n,g=m,c=2,n=s
याचितुम् याच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat