Original

इयं च नलिनी रम्या जाता पर्वतनिर्झरे ।नेयं भवनमासाद्य कुबेरस्य महात्मनः ॥ १० ॥

Segmented

इयम् च नलिनी रम्या जाता पर्वत-निर्झरे न इयम् भवनम् आसाद्य कुबेरस्य महात्मनः

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
नलिनी नलिनी pos=n,g=f,c=1,n=s
रम्या रम्य pos=a,g=f,c=1,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
पर्वत पर्वत pos=n,comp=y
निर्झरे निर्झर pos=n,g=m,c=7,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
कुबेरस्य कुबेर pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s