Original

भीम उवाच ।पाण्डवो भीमसेनोऽहं धर्मपुत्रादनन्तरः ।विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः ॥ १ ॥

Segmented

भीम उवाच पाण्डवो भीमसेनो ऽहम् धर्मपुत्राद् अनन्तरः विशालाम् बदरीम् प्राप्तो भ्रातृभिः सह राक्षसाः

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
धर्मपुत्राद् धर्मपुत्र pos=n,g=m,c=5,n=s
अनन्तरः अनन्तर pos=a,g=m,c=1,n=s
विशालाम् विशाल pos=a,g=f,c=2,n=s
बदरीम् बदरी pos=n,g=f,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
राक्षसाः राक्षस pos=n,g=m,c=8,n=p