Original

तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाबलः ।बभूव परमप्रीतो दिव्यं संप्रेक्ष्य तत्सरः ॥ ९ ॥

Segmented

ताम् च दृष्ट्वा एव कौन्तेयो भीमसेनो महा-बलः बभूव परम-प्रीतः दिव्यम् सम्प्रेक्ष्य तत् सरः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s