Original

सेवितामृषिभिर्दिव्यां यक्षैः किंपुरुषैस्तथा ।राक्षसैः किंनरैश्चैव गुप्तां वैश्रवणेन च ॥ ८ ॥

Segmented

सेविताम् ऋषिभिः दिव्याम् यक्षैः किम्पुरुषैस् तथा राक्षसैः किंनरैः च एव गुप्ताम् वैश्रवणेन च

Analysis

Word Lemma Parse
सेविताम् सेव् pos=va,g=f,c=2,n=s,f=part
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
यक्षैः यक्ष pos=n,g=m,c=3,n=p
किम्पुरुषैस् किम्पुरुष pos=n,g=m,c=3,n=p
तथा तथा pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
किंनरैः किंनर pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
गुप्ताम् गुप् pos=va,g=f,c=2,n=s,f=part
वैश्रवणेन वैश्रवण pos=n,g=m,c=3,n=s
pos=i