Original

वैडूर्यवरनालैश्च बहुचित्रैर्मनोहरैः ।हंसकारण्डवोद्धूतैः सृजद्भिरमलं रजः ॥ ६ ॥

Segmented

वैडूर्य-वर-नालैः च बहु-चित्रैः मनोहरैः हंस-कारण्डव-उद्धूतैः सृजद्भिः अमलम् रजः

Analysis

Word Lemma Parse
वैडूर्य वैडूर्य pos=n,comp=y
वर वर pos=a,comp=y
नालैः नाल pos=n,g=m,c=3,n=p
pos=i
बहु बहु pos=a,comp=y
चित्रैः चित्र pos=a,g=m,c=3,n=p
मनोहरैः मनोहर pos=a,g=m,c=3,n=p
हंस हंस pos=n,comp=y
कारण्डव कारण्डव pos=n,comp=y
उद्धूतैः उद्धू pos=va,g=m,c=3,n=p,f=part
सृजद्भिः सृज् pos=va,g=m,c=3,n=p,f=part
अमलम् अमल pos=a,g=n,c=2,n=s
रजः रजस् pos=n,g=n,c=2,n=s