Original

तां तु पुष्करिणीं रम्यां पद्मसौगन्धिकायुताम् ।जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः ॥ ५ ॥

Segmented

ताम् तु पुष्करिणीम् रम्याम् पद्म-सौगन्धिक-आयुताम् जातरूप-मयैः पद्मैः छन्नाम् परम-गन्धिभिः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
पुष्करिणीम् पुष्करिणी pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
पद्म पद्म pos=n,comp=y
सौगन्धिक सौगन्धिक pos=n,comp=y
आयुताम् आयुत pos=a,g=f,c=2,n=s
जातरूप जातरूप pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
पद्मैः पद्म pos=n,g=m,c=3,n=p
छन्नाम् छद् pos=va,g=f,c=2,n=s,f=part
परम परम pos=a,comp=y
गन्धिभिः गन्धि pos=a,g=m,c=3,n=p