Original

तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम् ।ददर्श विमलं तोयं शिवं बहु च पाण्डवः ॥ ४ ॥

Segmented

तत्र अमृत-रसम् शीतम् लघु कुन्ती-सुतः शुभम् ददर्श विमलम् तोयम् शिवम् बहु च पाण्डवः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अमृत अमृत pos=n,comp=y
रसम् रस pos=n,g=n,c=2,n=s
शीतम् शीत pos=a,g=n,c=2,n=s
लघु लघु pos=a,g=n,c=2,n=s
कुन्ती कुन्ती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
विमलम् विमल pos=a,g=n,c=2,n=s
तोयम् तोय pos=n,g=n,c=2,n=s
शिवम् शिव pos=a,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s