Original

मुनिवेषधरश्चासि चीरवासाश्च लक्ष्यसे ।यदर्थमसि संप्राप्तस्तदाचक्ष्व महाद्युते ॥ १५ ॥

Segmented

मुनि-वेष-धरः च असि चीर-वासाः च लक्ष्यसे यद्-अर्थम् असि सम्प्राप्तः तत् आचक्ष्व महा-द्युति

Analysis

Word Lemma Parse
मुनि मुनि pos=n,comp=y
वेष वेष pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
चीर चीर pos=n,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
pos=i
लक्ष्यसे लक्षय् pos=v,p=2,n=s,l=lat
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
असि अस् pos=v,p=2,n=s,l=lat
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s